दर्शन का अर्थ है देव , गुरु एवं धर्म के प्रति श्रद्धा . श्रद्धा विचार की भूमिका से होती …
Devardhi
-
-
सूत्र एवं गेय पद की भाषा कठिन होती है . सूत्र एवं गेय पद के एक एक अक्षर अर्थ गंभीर …
-
यावती वर्तते शक्तिः यावान् च समयो भवेत् । श्रद्धानं हृदये यावत् तावान् धर्मो निषेव्यताम् ।।३१ ।। सद्धर्मं कुरू भावेन यशोवांछां …
-
प्रभोः पार्श्वे निजं दु:खं सुखं वा मा विचिन्तय । अपराधमघं दोषं साश्रुनेत्रो विचारय ।। २१ ।। दोषाणामपराधानां पारोડस्ति …
-
सौख्ये निर्लेपभावस्य कला धर्मेण साध्यते । दु:खेषु साम्यभावस्य बलं धर्मेण लभ्यते ।। ६ ।। आलस्यं परमो दोषः पुरुषार्थस्य बाधकः …
-
उपदेशस्तथा देयो ज्ञानिना धर्मपीठतः । श्रोतॄणां स्वीयदोषानां विबोधो जायते यथा ।। १६ ।। शुभानां सद्विचाराणां वासनापाशनाशिनाम् । प्रवाहोડजस्रधारो यः तमाहुर्धर्मदेशनाम् …
-
सर्वोડपि जगतो लोको मृत्युना बाध्यते तथा । घने वने विलग्नेन पावकेन तृणं यथा ।। ११ ।। क्रोधेन प्रथमं तावद् निजात्मा …
-
यो मोक्षरागवान् मोक्षविचारणपरायणः । स एव भगवद्-भक्त्यास्वादमाप्नोति वास्तवम् ।। १ ।। त्वं कुतोડत्र समायातः कुत्र चान्ते प्रयास्यसि । किमादाय त्वमुत्पन्नः …
-
यश्चकार शुभं तस्य समय: सुन्दरो गत : | योऽकरोदशुभं तस्य समयो दूषितो मत : ।।२६।। कुरू कारय सत्कार्यं देहि साहाय्यमादरात् …
-
हम दिनभर सोचते रहते हैं . हम रात में सपनों में भी सोचते रहते हैं . यह जरूरी है कि …
