आचार्येण मम्मटेन काव्यप्रकाशस्य प्रारम्भे काव्यं त्रिप्रकारमस्तीति निरूपितम् । तत्र उत्तमं काव्यं तदस्ति यस्मिन् वाच्यरूपाद् अर्थात् व्यङ्ग्यरूपः अर्थः अधिकं प्राधान्यं वहति …
Sanskrit
-
-
devardhi.comમાં પ્રકાશિત થઈ રહેલા દરેકે દરેક લેખ ઇન્ટેલેક્ચ્યુલ પ્રોપર્ટી છે . લેખકની અનુમતિ લીધા સિવાય આ લેખોનું પુસ્તક રૂપે , …
-
श्रीमद् वीरजिनेशजन्मसुभगं कल्याणकेषूत्तमं चैत्रं शुक्लमयं त्रयोदशदिनं जीयात् सुखैकाश्रयम् | देवेन्द्रो भगवत्-प्रभाव-चलित-स्वीयासनानंदितो यस्मिन् कोटिकदेववृंदसहितः चक्रे सुमेरूत्सवम् ।।१।। धन्या क्षत्रियकुंडभूमिरनघा वीरप्रभोरादिम- …
-
-
ज्ञान दर्शन चारित्र तप: वीर्याणि साधनाम् । कुर्वन्ति सार्थिकाम् एते पञ्चाचाराः प्रकीर्तिता: ।। १ ।। एतेषां नियमा अष्टौ अष्टौ अष्टौ …
-
हेमसंकीर्तनम् Click n read मन्दाक्रान्ताच्छन्दोनिबद्धमिदं खण्डकाव्यं माधुर्यगुणसमृद्धं विविधालङ्कारसम्पन्नं भक्तिरसमयीं विरहव्यथां प्रस्तौति ।
-
Samvegarati
-
यावती वर्तते शक्तिः यावान् च समयो भवेत् । श्रद्धानं हृदये यावत् तावान् धर्मो निषेव्यताम् ।।३१ ।। सद्धर्मं कुरू भावेन यशोवांछां …
-
प्रभोः पार्श्वे निजं दु:खं सुखं वा मा विचिन्तय । अपराधमघं दोषं साश्रुनेत्रो विचारय ।। २१ ।। दोषाणामपराधानां पारोડस्ति …
-
सौख्ये निर्लेपभावस्य कला धर्मेण साध्यते । दु:खेषु साम्यभावस्य बलं धर्मेण लभ्यते ।। ६ ।। आलस्यं परमो दोषः पुरुषार्थस्य बाधकः …
- 1
- 2
