उपदेशस्तथा देयो ज्ञानिना धर्मपीठतः । श्रोतॄणां स्वीयदोषानां विबोधो जायते यथा ।। १६ ।। शुभानां सद्विचाराणां वासनापाशनाशिनाम् । प्रवाहोડजस्रधारो यः तमाहुर्धर्मदेशनाम् …
Category:
Sanskrit
-
-
सर्वोડपि जगतो लोको मृत्युना बाध्यते तथा । घने वने विलग्नेन पावकेन तृणं यथा ।। ११ ।। क्रोधेन प्रथमं तावद् निजात्मा …
-
यो मोक्षरागवान् मोक्षविचारणपरायणः । स एव भगवद्-भक्त्यास्वादमाप्नोति वास्तवम् ।। १ ।। त्वं कुतोડत्र समायातः कुत्र चान्ते प्रयास्यसि । किमादाय त्वमुत्पन्नः …
-
यश्चकार शुभं तस्य समय: सुन्दरो गत : | योऽकरोदशुभं तस्य समयो दूषितो मत : ।।२६।। कुरू कारय सत्कार्यं देहि साहाय्यमादरात् …
- 1
- 2
