Home Sanskritश्री रामचन्द्र – प्रकाशः ( श्लोक 26 to 30 )

श्री रामचन्द्र – प्रकाशः ( श्लोक 26 to 30 )

by Devardhi
0 comments

501

यश्चकार शुभं तस्य समय: सुन्दरो गत : |
योऽकरोदशुभं तस्य समयो दूषितो मत : ।।२६।।
कुरू कारय सत्कार्यं देहि साहाय्यमादरात् ।
पुण्यमर्जय भावेन प्रशंसातोડनुमोदनात् ।।२७।।
आचारपालनेन स्यात् सदा कल्याणमात्मन: ।
श्रेयोलाभो भवत्येवं सदाचारानुमोदनात् ।।२८।।
धर्मेण लभ्यते सौख्यं वैराग्यं धर्मचिन्तनात् ।
आत्महानि: सुखेनाડस्ति  वैराग्यादात्मशोधनम्।।२९।।
धर्मो यस्य विचारेषु नीरेषु प्रतिबिम्बवत् ।
वसति श्रद्धया युक्तः श्रावकोડसौ निगद्यते ।।३०।।

Updesh by Shree Ramchandrasureeshvarji Maharaja

Samskrit Transformation by Devardhi Saheb

You may also like

Leave a Comment

Featured

जैन विद्या केन्द्र

Recent Posts

@2025 All Rights Reserved.